
संस्कृतम् अस्माकं मातृभाषा
By MANOJ GADI PRAKASH

संस्कृतम् अस्माकं मातृभाषाDec 06, 2021

या चिन्ता
Padyam on the power of placing the mind on the Lotus Feet of the Lord

न शरीरं पुनः पुनः।
In this section Swami quotes a shloka from Chanakya Neeti that outlines that important of human body and how it is to be made use of properly.

न मे कर्तव्यम् अस्ति किञ्चन।
Swami quotes a shloka from Bhagavat Gita and explaints its meaning very beautifully.

आत्मनः पर्यायपदानि।
अत्र सत्यसायिनाथस्य दिव्यवाणी श्रूयते। अयम् उपन्यासः बेङ्गलूरुनगरे कृतः आसीत्। ततः कश्चन भागः एव अत्र स्वीकृतः। अस्मिन् वाक्ये स्वामी आत्मनः पर्यायपदानि कथयति।

कथा #६ - जयः

Mangala Shlokas
वक्रतुण्ड महाकाय कोटिसूर्य समप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः॥
आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

कथा #५ - लालबहादुरः

कथा ४ - यथा अन्नं तथा मनः

कथा ३ - शकुन्तला

कथा २ - पञ्चतन्त्रस्य कथामुखम् ।

कथा १ - आपत्सु मित्रं जानीयात्
कथाशीर्षकम् - आपत्सु मित्रं जानीयात्।
एषा कथा मया Teach Yourself Sanskrit व्यवहारप्रदीपः प्रथमः भागः इति पुस्तकात् स्वीकृता।