Skip to main content
Spotify for Podcasters
संस्कृतम् अस्माकं मातृभाषा

संस्कृतम् अस्माकं मातृभाषा

By MANOJ GADI PRAKASH

संस्कृतेन शृण्वन्तु।
Available on
Google Podcasts Logo
Pocket Casts Logo
RadioPublic Logo
Spotify Logo
Currently playing episode

कथा ४ - यथा अन्नं तथा मनः

संस्कृतम् अस्माकं मातृभाषाDec 06, 2021

00:00
08:26
या चिन्ता

या चिन्ता

Padyam on the power of placing the mind on the Lotus Feet of the Lord

Apr 30, 202302:58
न शरीरं पुनः पुनः।

न शरीरं पुनः पुनः।

In this section Swami quotes a shloka from Chanakya Neeti that outlines that important of human body and how it is to be made use of properly.

Apr 19, 202303:48
न मे कर्तव्यम् अस्ति किञ्चन।

न मे कर्तव्यम् अस्ति किञ्चन।

Swami quotes a shloka from Bhagavat Gita and explaints its meaning very beautifully.

Apr 19, 202300:45
आत्मनः पर्यायपदानि।

आत्मनः पर्यायपदानि।

अत्र सत्यसायिनाथस्य दिव्यवाणी श्रूयते। अयम् उपन्यासः बेङ्गलूरुनगरे कृतः आसीत्। ततः कश्चन भागः एव अत्र स्वीकृतः। अस्मिन् वाक्ये स्वामी आत्मनः पर्यायपदानि कथयति।

Dec 27, 202201:09
कथा #६ - जयः

कथा #६ - जयः

इयं कथा व्यूहभेदः इति कथापुस्तकात् स्वीकृता। आनन्देन शृण्वन्तु।
Jun 20, 202204:42
Mangala Shlokas

Mangala Shlokas

वक्रतुण्ड महाकाय कोटिसूर्य समप्रभ।

अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥


सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।

विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।


मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः।

ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः॥


आपदामपहर्तारं दातारं सर्वसम्पदाम्।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

Apr 09, 202201:02
कथा #५ - लालबहादुरः

कथा #५ - लालबहादुरः

अस्माकं ज्येष्ठाः आदर्शवन्तः आसन्। तेषां जीवनघटनाः ज्ञात्वा प्रेरिताः भवेयुः वयम्।
Dec 30, 202107:03
कथा ४ - यथा अन्नं तथा मनः

कथा ४ - यथा अन्नं तथा मनः

अन्नस्य प्रभावः कीदृशः इति ज्ञातुं कथां शृणु। इयम् कथा संस्कृतिभारत्या प्रकाशितात् पुस्तकात् स्वीकृता मया। पुस्तकस्य नाम - बोधकथाः।
Dec 06, 202108:26
कथा ३ - शकुन्तला

कथा ३ - शकुन्तला

दुष्यन्तस्य शकुन्तलया सह विवाहं दुर्वासस: शपथ: भरतस्य निर्भीकताया: दर्शनं दुष्यन्तशकुन्तलायो: पुन: सायुज्यञ्च।
Oct 21, 202105:24
कथा २ - पञ्चतन्त्रस्य कथामुखम् ।

कथा २ - पञ्चतन्त्रस्य कथामुखम् ।

पञ्चतन्त्रकथा: सर्वे जानन्ति। किन्तु तस्य उद्भवं कथं किमर्थम् चाभवत्।
Sep 19, 202104:54
कथा १ - आपत्सु मित्रं जानीयात्

कथा १ - आपत्सु मित्रं जानीयात्

कथाशीर्षकम् - आपत्सु मित्रं जानीयात्।

एषा कथा मया Teach Yourself Sanskrit व्यवहारप्रदीपः प्रथमः भागः इति पुस्तकात् स्वीकृता।

Sep 07, 202106:39